Sanskrit Segmenter Summary


Input: स तेन राज्ञातिरथेन विद्धो विगाहमानो ध्वजिनीं कुरूणाम्
Chunks: sa tena rājñātirathena viddhaḥ vigāhamānaḥ dhvajinīm kurūṇām
Undo(432 Solutions)

sa tena rājñātirathena viddha vigāhamāna dhvajinīm kurūām 
sa
tena
rājñā
tiratha
na
viddhaḥ
vigāhamānaḥ
dhvajinīm
kurūṇām
tena
atirathena
vit
dhaḥ
vigāha
naḥ
te
na
ātiratha
atiratha
ānaḥ
atirathe
anaḥ
ati
rathena
anaḥ
ratha
rathe
ina



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria